A 586-26 Sphoṭacandrikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 586/26
Title: Sphoṭacandrikā
Dimensions: 27.2 x 10.4 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3877
Remarks: b Śrīkṛṣṇa; A 1212/10
Reel No. A 586-26 Inventory No. 68099
Title Sphoṭacandrikā
Author Śrīkṛṣṇabhaṭṭa
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Complete and undamaged
Size 27. 2 x 10.4 cm
Folios 21
Lines per Folio 7
Foliation numerals in upper left and lower right margins of verso
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-3877
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
pitroḥ pādayugaṃ natvā jānakīraghunāthayoḥ ||
mauniśrīkṛṣṇabhaṭṭena tanyate sphoṭacaṃdrikā || 1 ||
śābdikānāṃ vācyalakṣyavyaṃgyārthapratipādakānāṃ
vācakalākṣaṇikavyaṃjakānāṃ śabdānāṃ tanniṣṭhajāter vā sphoṭa iti vyavahāraḥ ||
sphuṭaty artho yasmād iti vyutpatyā paṃkajādipadavad yogarūḍhaḥ sphoṭaśabdaḥ ||
kevalayogasvīkāre vācyalakṣyavyaṃgyānāṃ ceṣṭāyāṣ ca vyaṃgyārthapratipādanena tatrātivyāpteḥ || na ca vācakādiparyāyaḥ sphoṭaśabdo ʼprasiddhaḥ || akṣarāṇām akāras tvaṃ sphoṭas tvaṃ varṇasaṃśraya iti harivaṃśe dṛṣṭatvāt || te ca padavākyākhaṇḍakhaṇḍavākyeti paṃcavyaktisphoṭāḥ || śakyatāvacchedikāyā jāter vācakatvam iti mate varṇapadavākyabhedena trividho jātisphoṭaḥ evaṃ cāṣṭau sphoṭāḥ || yathānaṃdabalyāṃ śuddhabrahmajñānārtham aṃnamayaprāṇamayamanomayavijñānamaya ānandamayapaṃcasu kośeṣu apāramārthikabrahmatvapratipādanam upāyaḥ || yathā vā ʼruṃdhatījñānārthaṃ sthūlanakṣatre apāramārthikāruṃdhatītvabodhanaṃ || tathā pāramārthikākhaṃḍavākyabodhārtham ete varṇapadavākyākhaṃḍapadasphoṭā upāyāḥ || tad uktaṃ |
upāyāḥ śikṣyamāṇānāṃ bālānām upalālanāḥ ||
asatye vartmani sthitvā tataḥ satyaṃ samīhata iti ||
(fol.1v1-2r4)
End
kāmaḥ saṃkalpovicikitsāśraddhāśraddhādhṛtir dhīr bhīr hrīḥ ityetat sarvaṃ mana
eveti śrutyā kāmādīnāṃ manodharmatve pratipāditepi tārkikair ātmadharmam
uktaṃ || tac ca sarvair apyaṃgīkṛtaṃ tat tu bhramātmakaṃ tad bījaṃ tu yathā japākusumasannidhāne sphaṭiko lohita iti jñānaṃ || prakṛte tu mana(!)sānnidhyaṃ ātmadharmatvabījaṃ śrutibādhaś ca | sphoṭe tu na tathā tasmād ekavarṇātmako khaṇḍavākyasphoṭo vācaka iti siddhaṃ || || (fol.21v3-21v6)
Colophon
iti śrīmaunikulatilakāyamānagovarddhanabhaṭṭātmajajātajānakījāniraghunāthabhaṭṭātmajaśrīkṛṣṇakṛtā sphoṭacaṃdrikā samāptāḥ || ❁ || śubham astu sarvadā || ❁ ||
śubham || 6 || (fol.21v6-8)
Microfilm Details
Reel No. A586/26
Date of Filming 28-05-1973
Exposures 23
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 03-05-2004
Bibliography