A 586-26 Sphoṭacandrikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 586/26
Title: Sphoṭacandrikā
Dimensions: 27.2 x 10.4 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3877
Remarks: b Śrīkṛṣṇa; A 1212/10


Reel No. A 586-26 Inventory No. 68099

Title Sphoṭacandrikā

Author Śrīkṛṣṇabhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 27. 2 x 10.4 cm

Folios 21

Lines per Folio 7

Foliation numerals in upper left and lower right margins of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-3877

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

pitroḥ pādayugaṃ natvā jānakīraghunāthayoḥ ||

mauniśrīkṛṣṇabhaṭṭena tanyate sphoṭacaṃdrikā || 1 ||

śābdikānāṃ vācyalakṣyavyaṃgyārthapratipādakānāṃ

vācakalākṣaṇikavyaṃjakānāṃ śabdānāṃ tanniṣṭhajāter vā sphoṭa iti vyavahāraḥ ||

sphuṭaty artho yasmād iti vyutpatyā paṃkajādipadavad yogarūḍhaḥ sphoṭaśabdaḥ ||

kevalayogasvīkāre vācyalakṣyavyaṃgyānāṃ ceṣṭāyāṣ ca vyaṃgyārthapratipādanena tatrātivyāpteḥ || na ca vācakādiparyāyaḥ sphoṭaśabdo ʼprasiddhaḥ || akṣarāṇām akāras tvaṃ sphoṭas tvaṃ varṇasaṃśraya iti harivaṃśe dṛṣṭatvāt || te ca padavākyākhaṇḍakhaṇḍavākyeti paṃcavyaktisphoṭāḥ || śakyatāvacchedikāyā jāter vācakatvam iti mate varṇapadavākyabhedena trividho jātisphoṭaḥ evaṃ cāṣṭau sphoṭāḥ || yathānaṃdabalyāṃ śuddhabrahmajñānārtham aṃnamayaprāṇamayamanomayavijñānamaya ānandamayapaṃcasu kośeṣu apāramārthikabrahmatvapratipādanam upāyaḥ || yathā vā ʼruṃdhatījñānārthaṃ sthūlanakṣatre apāramārthikāruṃdhatītvabodhanaṃ || tathā pāramārthikākhaṃḍavākyabodhārtham ete varṇapadavākyākhaṃḍapadasphoṭā upāyāḥ || tad uktaṃ |

upāyāḥ śikṣyamāṇānāṃ bālānām upalālanāḥ ||

asatye vartmani sthitvā tataḥ satyaṃ samīhata iti ||

(fol.1v1-2r4)

End

kāmaḥ saṃkalpovicikitsāśraddhāśraddhādhṛtir dhīr bhīr hrīḥ ityetat sarvaṃ mana

eveti śrutyā kāmādīnāṃ manodharmatve pratipāditepi tārkikair ātmadharmam

uktaṃ || tac ca sarvair apyaṃgīkṛtaṃ tat tu bhramātmakaṃ tad bījaṃ tu yathā japākusumasannidhāne sphaṭiko lohita iti jñānaṃ || prakṛte tu mana(!)sānnidhyaṃ ātmadharmatvabījaṃ śrutibādhaś ca | sphoṭe tu na tathā tasmād ekavarṇātmako khaṇḍavākyasphoṭo vācaka iti siddhaṃ || || (fol.21v3-21v6)

Colophon

iti śrīmaunikulatilakāyamānagovarddhanabhaṭṭātmajajātajānakījāniraghunāthabhaṭṭātmajaśrīkṛṣṇakṛtā sphoṭacaṃdrikā samāptāḥ || ❁ || śubham astu sarvadā || ❁ ||

śubham || 6 || (fol.21v6-8)

Microfilm Details

Reel No. A586/26

Date of Filming 28-05-1973

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 03-05-2004

Bibliography